ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 94.

Tamhā ṭhānā palāyi. Bodhisatto sappassa sarīraṃ daṇḍakena
veṭhitvā vammikaṃ khipi suvaṇṇakakkaṭakaṃ sobbhe vissajjetvā nahātvā
halindiyagāmameva gato. Tato paṭṭhāyapissa kakkaṭakena saddhiṃ
adhikataro vissāso ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānento osānagāthamāha
                kāko tadā devadatto ahosi
                vāraṇo pana kaṇhasappo ahosi
                ānandabhadro kakkaṭako ahosi
                ahaṃ tadā brāhmaṇo homi satthāti.
Saccapariyosāne bahū sotāpannādayo ahesuṃ. Kākī pana gāthāya
na vuttā. Sā ciñcamāṇavikā ahosīti.
                Suvaṇṇakakkaṭakajātakaṃ catutkaṃ.
                Mayhakasakuṇajātakaṃ
     sakuṇo mayhako nāmāti idaṃ satthā jetavane viharanto
āgantukaseṭṭhiṃ ārabbha kathesi.
     Sāvatthiyaṃ hi āgantukaseṭṭhī nāma aḍḍho ahosi mahaddhano.
So neva attanā bhoge bhuñji na paresaṃ adāsi. Nānaggarase
paṇītabhojane upanīte taṃ na bhuñji bilaṅgadutiyaṃ kāṇājikameva
bhuñji dhūpitavāsitesu kāsikavatthesu upanītesu tāni hāretvā



The Pali Atthakatha in Roman Character Volume 39 Page 94. http://84000.org/tipitaka/read/attha_page.php?book=39&page=94&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=1862&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=1862&pagebreak=1#p94


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]