ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 121.

Akampittha. Kāḷakārāmagotamakasuttesu "ahaṃ sakkhī bhagavā"ti sakkhibhāvena akampittha.
Imasmimpana brahmajāle dvāsaṭṭhiyā diṭṭhigatesu vijaṭetvā niggumbaṃ katvā
desiyamānesu sādhukāradānavasena akampitthāti veditabbā.
      Na kevalañca etesu ṭhānesuyeva paṭhavī akampittha, atha kho tīsu
saṅgahesupi mahāmahindattherassa imaṃ dīpaṃ āgantvā jotivane 1- nisīditvā dhammaṃ
desitadivasepi akampittha. Kalyāṇiyavihāre ca piṇaḍapātiyattherassa cetiyaṅgaṇaṃ
sammajjitvā tattheva nisīditvā buddhārammaṇaṃ pītiṃ gahetvā imaṃ suttantaṃ
āraddhassa suttapariyosāne udakapariyantaṃ katvā akampittha. Lohapāsādassa
pācīnaambalaṭṭhikaṭṭhānaṃ 2- nāma ahosi. Tattha nisīditvā dīghabhāṇakattherā brahma-
jālasuttaṃ ārabhiṃsu, tesaṃ sajjhāyapariyosānepi udakapariyantameva katvā paṭhavī
akampitthāti.
              Evaṃ yassānubhāvena        akampittha anekaso
              medanī suttaseṭṭhassa        desitassa sayambhunā.
              Brahmajālassa tassīdha        dhammaṃ atthañca paṇḍitā
              sakkaccaṃ uggahetvāna,      paṭipajjantu yonisoti.
                 Iti sumaṅgalavilāsiniyā    dīghanikāyaṭṭhakathāyaṃ
                   brahmajālasuttavaṇṇanā niṭṭhitā.
                         2. Sāmaññaphalasutta
                         rājāmaccakathāvaṇṇanā
      [150] Evamme sutaṃ .pe. Rājagaheti sāmaññaphalasuttaṃ. Tatrāyaṃ
anupubbapadavaṇṇanā. 3- Rājagaheti evaṃ nāmake nagare. Taṃ hi mandhātumahā-
govindādīhi pariggahitattā rājagahanti vuccati. Aññepettha pakāre vaṇṇayanti.
Kintehi. Nāmamattametaṃ tassa nagarassa. Tampanetaṃ buddhakāle ca cakkavattikāle ca
nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasanavanaṃ 4- hutvā
@Footnote: 1 ka. jātivane   2 Sī. pācīnaṃ  3 cha.Ma.i. apubbapadavaṇṇanā  4 Sī. vasantavanaṃ



The Pali Atthakatha in Roman Character Volume 4 Page 121. http://84000.org/tipitaka/read/attha_page.php?book=4&page=121&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=3168&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=3168&pagebreak=1#p121


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]