ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 214.

       [253] Khatāyaṃ bhikkhave rājāti khato ayaṃ bhikkhave rājā.
Upahatāyanti upahato ayaṃ. Idaṃ vuttaṃ hoti:- ayaṃ bhikkhave rājā khato
upahato bhinnapatiṭṭho jāto, tathānena attanāva attā khato, yathā
attanova patiṭṭhā na jātoti. Virajanti rāgarajādivirahitaṃ. Rāgamalādīnaṃyeva
vigatattā vītamalaṃ. Dhammacakkhunti dhammesu vā cakkhuṃ, aññesu
ṭhānesu tiṇṇaṃ maggānaṃ etaṃ adhivacanaṃ. Idha pana sotāpattimaggasseva. Idaṃ vuttaṃ
hoti:- sace iminā pitā ghātito nābhavissa, idāni idhevāsane nisinno
sotāpattimaggaṃ patto abhavissa, pāpamittasaṃsaggena panassa antarāyo jāto.
Evaṃ santepi, yasmā ayaṃ tathāgataṃ upasaṅkamitvā ratanattayaṃ saraṇaṃ gato tasmā
mama ca sāsanassa mahantatāya yathā nāma koci kassaci vadhaṃ katvā pupphamuṭṭhimattena
daṇḍena mucceyya, evameva lohakumbhiyaṃ nibbattitvā tiṃsavassasahassāni adho
papatanto heṭṭhimatalaṃ patvā tiṃsavassasahassāni uddhaṃ gacchanto punapi uparimatalaṃ
pāpuṇitvā muccissatīti idaṃpi kira bhagavatā vuttameva, pāliyaṃ pana na āruḷahaṃ.
      Idaṃ pana suttaṃ sutvā raññā koci ānisaṃso laddhoti? mahānisaṃso
Laddho. Ayaṃ hi pitu māritakālato paṭṭhāya neva rattiṃ na divāniddaṃ labhati,
satthāraṃ pana upasaṅkamitvā imāya madhurāya ojavantiyā dhammadesanāya sutakālato
paṭṭhāya niddaṃ upeti. 1- Tiṇṇaṃ ratanānaṃ mahāsakkāraṃ akāsi. Pothujjanikāya
saddhāya samannāgato nāma iminā raññā sadiso nāhosi. Anāgate pana
jīvitaviseso 2- nāma paccekabuddho  hutvā parinibbāyissatīti. Idamavoca bhagavā.
Attamanā te bhikkhū  bhagavato bhāsitaṃ abhinandunti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                     sāmaññaphalasuttavaṇṇanā niṭṭhitā.
                       -----------------
@Footnote: 1 cha.Ma. labhi, Ma. labhati        2 cha.Ma. vijitāvī, i. viditaviseso



The Pali Atthakatha in Roman Character Volume 4 Page 214. http://84000.org/tipitaka/read/attha_page.php?book=4&page=214&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=5619&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=5619&pagebreak=1#p214


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]