ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 284.

                        Dvepabbajitavatthuvaṇṇanā
      [376-377] Ekamidāhanti idaṃ kasmā āraddhaṃ? ayaṃ kira rājā
"rūpaṃ     attā"ti evaṃladdhiko, tenassa desanāya cittaṃ nādhimuccati. Atha bhagavatā
tassa laddhiyā āvikaraṇatthaṃ ekaṃ kāraṇaṃ āharituṃ idamāraddhaṃ. Tatrāyaṃ
saṅkhepattho:- ahaṃ  ekaṃ samayaṃ ghositārāme viharāmi, tatra vasantaṃ maṃ te dve
pabbajitā evaṃ pucchiṃsu. Athāhaṃ tesaṃ buddhuppādaṃ dassetvā tantidhammaṃ nāma
kathento idamavocaṃ "āvuso saddhāsampanno nāma kulaputto evarūpassa
satthusāsane pabbajito evaṃ tividhaṃ sīlaṃ pūretvā paṭhamajjhānādīni patvā ṭhito
taṃ jīvan'ti ādīni vadeyya, yuttaṃ nu kho etamassā"ti. Tato tehi "yuttanti
vutte "ahaṃ kho panetaṃ āvuso evaṃ jānāmi, evaṃ passāmi atha ca panāhaṃ
na vadāmī"ti taṃ vādaṃ paṭikkhipitvā uttariṃ 1- khīṇāsavaṃ dassetvā "imassa evaṃ
vattuṃ na  yuttan"ti avocaṃ. Te mama vacanaṃ sutvā attamanā ahesunti. Evaṃ
vutte sopi attamano ahosi. Tenāha "idamavoca bhagavā. Attamano oṭṭhaddho
licchavi bhagavato bhāsitaṃ abhinandī"ti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                       mahālisuttavaṇṇanā niṭṭhitā.
                              Chaṭṭhaṃ.
                       ------------------
                           7. Jāliyasutta
                        dvepabbajitavatthuvaṇṇanā
      [378]  Evamme sutaṃ .pe. Kosambiyanti jāliyasuttaṃ. Tatrāya-
manupubbapadavaṇṇanā:- ghositārāmeti ghositena seṭṭhinā kate ārāme.
      Pubbe kira damiḷaraṭṭhaṃ 2- nāma ahosi. Tato kotūhaliko nāma
daliddo chātakabhayena saputtadāro avantīraṭṭhaṃ 3- gacchanto puttaṃ vahituṃ asakkonto
@Footnote: 1 cha.Ma. uttari   2 cha.Ma. allakapparaṭṭhaṃ, Sī. ajitaraṭṭhaṃ, i addillaraṭṭhaṃ
@3 Sī. anantararaṭṭhaṃ



The Pali Atthakatha in Roman Character Volume 4 Page 284. http://84000.org/tipitaka/read/attha_page.php?book=4&page=284&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=7447&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=7447&pagebreak=1#p284


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]