ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 301.

Añañtaroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahantānaṃ
abbhantaro ahosīti ayamettha adhippāyo. Yaṃ yaṃ pana antarantarā na vuttaṃ, taṃ
taṃ tattha tattha vuttattā pākaṭamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                     mahāsīhanādasuttavaṇṇanā niṭṭhitā.
                              Aṭṭhamaṃ.
                         ---------------
                          9. Poṭṭhapādasutta
                     poṭṭhapādaparibbājakavatthuvaṇṇanā
      [406] Evamme sutaṃ .pe. Sāvatthiyanti poṭṭhapādasuttaṃ. Tatrāyaṃ
anupubbapadavaṇnā. Sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti
sāvatthiṃ upanissāya yo  jetassa kumārassa vane anāthapiṇḍikena gahapatinā
ārāmo kārito, tattha viharati. Poṭṭhapādo paribbājakoti nāmena poṭṭhapādo
channaparibbājako. So kira gihikāle brāhmaṇamahāsālo kāmesu ādīnavaṃ
disvā cattālīsakoṭiparimāṇaṃ bhogakkhandhaṃ pahāya pabbajitvā titthiyānaṃ gaṇācariyo
jāto. Samayaṃ pavadanti etthāti samayappavādakaṃ, 1- tasmiṃ kira ṭhāne
caṅkitārukkhapokkharasātippabhūtayo brāhmaṇā nigaṇṭhācelakaparibbājakādayo ca pabbajitā
sannipatitvā attano attano samayaṃ pavadanti 2- kathenti dīpenti, tasmā so ārāmo
samayappavādakoti vuccati. Sveva ca tindukācīrasaṅkhātāya timbarūrukkhapantiyā 3-
parikkhitattā tindukācīro. Yasmā panettha paṭhamaṃ ekāva sālā ahosi, pacchā
mahāpuññaṃ paribbājakaṃ nissāya bahū sālā katā, tasmā tamevekaṃ sālaṃ upādāya
laddhanāmavasena ekasālakoti vuccati. Mallikāya pana pasenadirañño deviyā
uyyānabhūto so pupphaphalasampanno ārāmoti katvā mallikāyārāmoti saṅkhyaṃ
gato. Tasmiṃ samayappavādake tindukācīre ekasālake mallikāyārāme.
@Footnote: 1 cha.Ma. samayappavādako          2 cha.Ma. vadanti.           3 ka. timbarukkhapantiyā



The Pali Atthakatha in Roman Character Volume 4 Page 301. http://84000.org/tipitaka/read/attha_page.php?book=4&page=301&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=7883&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=7883&pagebreak=1#p301


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]