ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 331.

                        Nacodanārahasatthuvaṇṇanā
      [516] Na codanārahoti ayaṃ hi yasmā paṭhamameva attānaṃ   paṭirūpe
patiṭṭhapetvā sāvakānaṃ dhammaṃ deseti, sāvakā cassa assavā hutvā yathānusiṭṭhaṃ
paṭipajjanti tāya ca paṭipattiyā mahantaṃ visesamadhigacchanti, tasmā na codanārahoti.
      [517] Narakapapātaṃ papatantoti mayā gahitāya diṭṭhiyā ahaṃ
narakapapātaṃ papatanto. Uddharitvā thale patiṭṭhāpitoti taṃ diṭṭhiṃ chinditvā 1-
dhammadesanāhatthena apāyapatanato uddharitvā saggamaggathale ṭhapitomhīti vadati.
Sesamettha uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      lohiccasuttavaṇṇanā niṭṭhitā.
                             Dvādasamaṃ.
                        -----------------
@Footnote: 1 cha.Ma. bhinditvā, Ma. chinditvāva



The Pali Atthakatha in Roman Character Volume 4 Page 331. http://84000.org/tipitaka/read/attha_page.php?book=4&page=331&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8647&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=8647&pagebreak=1#p331


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]