ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 339.

Rūpāvacarārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā
pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati. Tassa vipākaṃ paṭibāhitvā
sayameva brahmasahabyataṃ upanetīti. Evaṃ vihārīti evaṃ mettādivihārī.
      [559] Ete mayaṃ bhavantaṃ gotamanti idaṃ tesaṃ dutiyaṃ saraṇagamanaṃ.
Paṭhamameva hete majjhimapaṇṇāsake vāseṭṭhasuttaṃ 1- sutvā saraṇaṃ gatā, imaṃ
pana tevijjasuttaṃ sutvā dutiyampi saraṇaṃ gatā. Katipāhaccayena pabbajitvā
aggaññasutte 2- upasampadañceva arahattañca aladdhuṃ. Sesaṃ sabbattha
uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      tevijjasuttavaṇṇanā niṭṭhitā.
                             Terasamaṃ.
         Niṭṭhitā ca terasasuttapaṭimaṇḍitassa sīlakkhandhavaggassa atthavaṇṇanāti.
                Dīghanikāyaṭṭhakathā sīlakkhandhavaggavaṇṇanā niṭṭhitā.
                        -----------------


The Pali Atthakatha in Roman Character Volume 4 Page 339. http://84000.org/tipitaka/read/attha_page.php?book=4&page=339&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8839&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=8839&pagebreak=1#p339


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]