ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 116.

Tattha dukkhajananinti sakalavaṭṭadukkhajananiṃ. Parijānātīti parijāni
paricchinditvā pariluñcitvā nīharatīti bodhisattaṃ vaṇṇento evamāha.
     Bodhisatto mahārāja appamatto hutvā dhammaṃ carāti rājānaṃ
ovaditvā ākāsena himavantaṃ gantvā isipabbajjaṃ pabbajitvā
yāvatāyukaṃ ṭhatvā brahmavihāre bhāvetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepāhaṃ
etaṃ brāhmaṇaṃ nissokamakāsinti vatvā jātakaṃ samodhānesi tadā
rājā esa brāhmaṇo ahosi paṇḍitamāṇavo pana  ahamevāti.
                    Kāmajātakaṃ catutthaṃ.
                    ---------------
                     5 Janasandhajātakaṃ.
     Dasa khalumāni ṭhānānīti idaṃ satthā jetavane viharanto kosalarañño
ovādatthāya kathesi.
     Ekasmiṃ hi kāle rājā issariyamadamatto kilesasukhanissito
vinicchayaṃpi na paṭṭhapesi buddhupaṭṭhānaṃpi pamajji. So ekadivasaṃ dasabalaṃ
anussaritvā satthāraṃ vandissāmīti bhuttapātarāso rathavaramāruyha
vihāraṃ gantvā satthāraṃ vanditvā nisīdi. Atha naṃ satthā
kiṃ mahārāja ciraṃ na paññāyasīti vatvā bahukiccatāya no
bhante buddhupaṭṭhānassa okāso na jātoti vutte mahārāja
mādisenāma ovādadāyake sabbaññūbuddhe dhuravihāre viharante ayuttaṃ



The Pali Atthakatha in Roman Character Volume 40 Page 116. http://84000.org/tipitaka/read/attha_page.php?book=40&page=116&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=2354&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=2354&pagebreak=1#p116


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]