ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 122.

Saggapure patiṭṭhāpesunti vatvā jātakaṃ samodhānesi tadā parisā
buddhaparisā ahosi janasandharājā pana ahamevāti.
                   Janasandhajātakaṃ pañcamaṃ.
                   ----------------
                    6 Mahākaṇhajātakaṃ.
     Kaṇho kaṇho ca ghorocāti idaṃ satthā jetavane viharanto
lokatthacariyaṃ ārabbha kathesi.
     Ekadivasaṃ hi bhikkhū dhammasabhāyaṃ nisīditvā yāvañcidaṃ āvuso
satthā bahujanahitāya paṭipanno attano phāsuvihāraṃ pahāya lokasseva
atthaṃ carati paramābhisambodhiṃ patvā sayaṃ pattacīvaramādāya
aṭṭhārasayojanamaggaṃ gantvā pañcavaggiyatherānaṃ dhammacakkaṃ pavattetvā
pañcamiyā pakkhassa anattalakkhaṇasuttaṃ kathetvā sabbesaṃ arahattaṃ
adāsi uruvelaṃ gantvā tebhātikajaṭilānaṃ aḍḍhuḍḍhāni paṭihāriyasahassāni
dassetvā pabbājetvā gayāsīse ādittapariyāyaṃ kathetvā
jaṭilasahassānaṃ arahattaṃ adāsi mahākassapassa tigāvutāni paccuggamanaṃ
katvā tīhi ovādehi upasampadaṃ adāsi eko pacchābhatte
pañcacattāḷīsayojanamaggaṃ gantvā pukkusātikulaputtaṃ anāgāmiphale
patiṭṭhāpesi mahākappinassa vīsayojanasataṃ paccuggamanaṃ katvā arahattaṃ
adāsi eko pacchābhatte tiṃsayojanamaggaṃ gantvā kakkhalaṃ pharusaṃ
aṅgulimālaṃ arahatte patiṭṭhāpesi tiṃsayojanameva maggaṃ gantvā



The Pali Atthakatha in Roman Character Volume 40 Page 122. http://84000.org/tipitaka/read/attha_page.php?book=40&page=122&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=2479&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=2479&pagebreak=1#p122


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]