ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 129.

Sahiraññaṃ gamissanti tadā esa te core sabbeva khāditvā muccissatīti.
Asappurisacintikāti asappurisacintehi paradukkhacintanasīlā. Tadā
sabbepime ghātetvā khāditamaṃso kaṇho pamokkhatīti.
     Evañca pana vatvā ime mayhaṃ mahārāja amittāti tete
adhammakārake pakkhanditvā khāditukāmaṃ viya katvā dassesi. Tato
mahājanassa cittutrāsakāle sunakhaṃ rajjuyā ākaḍḍhitvā ṭhapitaṃ viya
katvā luddhakavesaṃ jahitvā attano ānubhāvena ākāse jajjalamāno
taruṇasuriyo viya ṭhatvā mahārāja ahaṃ sakko devarājā ayaṃ loko
vinassatīti āgato pamattā hi mahājanā adhamme vattetvā matamatā
sampati apāye pūrenti devaloko tuccho viya jāto ito
paṭṭhāya adhammikesu kattabbaṃ ahaṃ jānissāmi tvaṃ appamatto hohi
mahārājāti catūhi satārahagāthāhi dhammaṃ desetvā manusse dānasīlesu
patiṭṭhāpetvā osakkitasāsanaṃ aññaṃ vassasahassaṃ pavattanasamatthaṃ
katvā mātaliṃ ādāya sakaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepāhaṃ
lokassa atthameva carāmīti vatvā jātakaṃ samodhānesi tadā
mātali ānando ahosi sakko pana ahamevāti.
                   Mahākaṇhajātakaṃ chaṭṭhaṃ.
                   ----------------



The Pali Atthakatha in Roman Character Volume 40 Page 129. http://84000.org/tipitaka/read/attha_page.php?book=40&page=129&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=2624&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=2624&pagebreak=1#p129


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]