ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 130.

                     7 Kosiyajātakaṃ.
           Kosiyajātakaṃ sudhābhojanajātake āvībhavissatīti.
                    Kosiyajātakaṃ sattamaṃ.
                    ---------------
                   8 Meṇḍakapañhājātakaṃ.
           Meṇḍakapañhā ummaṅgajātake āvībhavissatīti.
                 Meṇḍakapañhājātakaṃ aṭṭhamaṃ.
                   -----------------
                    9 Mahāpadumajātakaṃ.
     Nādiṭṭhā parato dosanti idaṃ satthā jetavane viharanto
ciñcamāṇavikaṃ ārabbha kathesi.
     Paṭhamabodhiyamhi dasabalassa puthubhūtesu sāvakesu aparimāṇesu
devamanussesu ariyabhūmiṃ okkantesu patthatesu satthu guṇasamudayesu
mahālābhasakkāro udapādi. Titthiyā suriyuggamane khajjopanakasadisā
ahesuṃ hatalābhasakkārā. Te antaravithiyaṃ ṭhatvā kiṃ samaṇo
gotamov buddho mayaṃpi buddhā tasseva dinnaṃ mahapphalaṃ amhākampi
dinnaṃ mahapphalameva amhākampi detha karothāti evaṃ manusse
samādapetvāpi lābhasakkāre alabhitvā raho sannipatitvā kena



The Pali Atthakatha in Roman Character Volume 40 Page 130. http://84000.org/tipitaka/read/attha_page.php?book=40&page=130&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=2643&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=2643&pagebreak=1#p130


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]