ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 142.

Hi puna sotthibhāvappattaṃ gilitabalisaṃ purisamiva attānaṃ passāmīti .
Kiṃnu tvanti idaṃ rājā tamatthaṃ vitthārato sotuṃ pucchati. Kāmāhanti
pañcakāmaguṇe ahaṃ hatthiassaṃ salohitanti brūmi. Cattāhanti
cattaṃ ahaṃ yadā taṃ sabbaṃpi cattaṃ hoti pariccattaṃdāni ahaṃ
ubbhatanti brūmi.
     Iti kho mahārāja mayhaṃ rajjena kiccaṃ natthi tvaṃ pana
dasarājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehīti
mahāsatto pitu ovādaṃ adāsi. So roditvā kanditvā nagaraṃ
gacchanto antarāmagge amacce pucchi ahaṃ kiṃ nissāya evarūpena
ācāraguṇasampannena puttena viyogaṃ pattoti. Aggamahesiṃ devāti.
Rājā taṃ uddhapādaṃ gāhāpetvā corappāte khipāpetvā dhammena
rajjaṃ kāresi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepesā
maṃ akkositvā vināsaṃ pattāti vatvā
        ciñcamāṇavikā mātā       devadatto ca me pitā
        ānando paṇḍito nāgo    sārīputto ca devatā
        ahaṃ tadā rājaputto       evaṃ dhāretha jātakanti
osānagāthāya jātakaṃ samodhānesi.
                   Mahāpadumajātakaṃ navamaṃ.
                    ---------------



The Pali Atthakatha in Roman Character Volume 40 Page 142. http://84000.org/tipitaka/read/attha_page.php?book=40&page=142&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=2889&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=2889&pagebreak=1#p142


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]