ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 15.

Akataññurūpāti yasmā bālā akataññusabhāvā tasmā tesu bahuṃpi
kataṃ nassatīti attho. Sukataññurūpāti suṭṭhu kataññusabhāvā etthāpi
tatthāpi tathā hīti hikāro kāraṇattho. Dadāmi teti brāhmaṇena
yācitaṃ dadanto evamāha. Evaṃ satanti brāhmaṇo rañño
anumodanaṃ karonto vadati sataṃ sappurisānaṃ ekavāraṃpi samecca
saṅgatināma evaṃ hoti. Nakkhattarājārivāti ettha rivakāro
nipātamattaṃ. Tārakānanti tāragaṇamajjhe. Kāsipatīti rājānaṃ
ālapati idaṃ vuttaṃ hoti deva kāsiraṭṭhādhipati yathā cando
tārakānaṃ majjhe ṭhito tārāgaṇaparivuto pāṭipadato paṭṭhāya yāva
puṇṇamā āpūrati tathā ahaṃpi ajja tayā dinnehi gāmavarādīhi
āpūrāmīti. Tayā hi meti mayā pubbe tayā saddhiṃ laddhopi
saṅgamo aladdhova ajja pana mama manorathassa nipphannattā
mayā tayā saha saṅgamo laddho nāmāti nipphannaṃ me tayā saddhiṃ
mettiphalanti vadati.
        Bodhisatto tassa mahantaṃ yasaṃ adāsi.
        Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepāhaṃ ānandaṃ varena santappesiṃyevāti vatvā jātakaṃ samodhānesi
tadā brāhmaṇo ānando ahosi rājā pana ahamevāti.
                     Juṇhajātakaṃ dutiyaṃ.
                     ------------



The Pali Atthakatha in Roman Character Volume 40 Page 15. http://84000.org/tipitaka/read/attha_page.php?book=40&page=15&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=287&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=287&pagebreak=1#p15


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]