ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 156.

                Kicchā laddhā jīvitaṃ appapañña
                vināsayī alikaṃ bhāsamāno.
                Bālassa muḷhassa akataññuno ca
                musā bhaṇantassa asaññitassa
                mante mayaṃ tādisake na dema
                kuto manto gaccha na mayha ruccasīti
     imā gāthā āha.
     Tattha dhammenāti ahaṃpi tava ācariyabhāgaṃ hiraññaṃ vā suvaṇṇaṃ
vā agahetvā dhammeneva sampadāsiṃ tvampi kiñci adatvā dhammena
sameneva paṭiggahesi. Dhamme ṭhitanti ācariyapūjakadhamme ṭhitaṃ.
Tādisaketi tathārūpe akālaphalagaṇhāpanake mante na dema gaccha
na me ruccasīti.
     So evaṃ ācariyena uyyojito kiṃ mayhaṃ jīvitenāti araññaṃ
pavisitvā anāthamaraṇaṃ marīti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi devadatto ācariyaṃ paccakkhāya mahāvināsaṃ pattoti vatvā
jātakaṃ samodhānesi tadā akataññū māṇavo devadatto ahosi
rājā ānando caṇḍālaputto pana ahamevāti.
                     Ambajātakaṃ paṭhamaṃ.
                     -------------



The Pali Atthakatha in Roman Character Volume 40 Page 156. http://84000.org/tipitaka/read/attha_page.php?book=40&page=156&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=3168&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=3168&pagebreak=1#p156


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]