ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 162.

     Rājāno tassa dhammakathaṃ sutvā samaggā jātā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
taṃ kāraṇaṃ sutvā tasmiṃ vanasaṇḍe vuṭṭhā devatā pana ahamevāti.
                    Phandanajātakaṃ dutiyaṃ.
                    ---------------
                     3 Javanahaṃsajātakaṃ.
     Idheva haṃsa nipatāti idaṃ satthā jetavane viharanto daḷhadhamma-
dhanuggahasuttantadesanaṃ ārabbha kathesi.
     Bhagavatā hi seyyathāpi bhikkhave cattāro daḷhadhammā dhanuggahā
susikkhitā katahatthā katupāsanā catuddisā ṭhitā assu atheko
puriso āgaccheyya ahaṃ imesaṃ catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ
susikkhitānaṃ katahatthānaṃ katupāsanānaṃ catuddisā kaṇḍe khitte appatite
paṭhaviyaṃ gahetvā āgamissāmīti. Taṃ kiṃ maññatha bhikkhave javena
javanto puriso paramena javena samannāgatoti evaṃ bhanteti yathā
ca bhikkhave tassa purisassa javo yathā ca candimasuriyānaṃ javo
tato sīghataro yathā ca bhikkhave tassa purisassa javo yathā ca yāva
devatā candimasuriyānaṃ purato dhāvanti tāsaṃ devatānaṃ javo tato
sīghataro yathā ca bhikkhave tassa purisassa javo tāsaṃ devatānaṃ
javo tato sīghataraṃ āyusaṃkhārā khīyanti tasmātiha bhikkhave
evaṃ sikkhitabbaṃ uppannāni kāmarāgapipāsāni pajahissāma na ca



The Pali Atthakatha in Roman Character Volume 40 Page 162. http://84000.org/tipitaka/read/attha_page.php?book=40&page=162&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=3291&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=3291&pagebreak=1#p162


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]