ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 171.

Yācamānānaṃ amhākaṃ imaṃ añjaliṃ nāvabujjhasi tava paricārakānaṃ
samānānaṃ vacanaṃ na karosi atha naṃ evaṃ yācāma. Puna kayirāsi
pariyāyanti kālānukālaṃ idhāgamanāya vāraṃ kareyyāsīti attho.
     Tato bodhisatto āha
         evaṃ ce no viharataṃ      antarāyo na hessati
         tuyhaṃ vāpi mahārāja      mayhaṃ vā raṭṭhavaḍḍhana
         appevanāma passema      ahorattānamaccayeti.
     Tattha evaṃ ce noti mahārāja mā cintayittha sace amhākaṃyeva
viharantānaṃ jīvitantarāyo na bhavissati appevanāma ubhopi aññamaññaṃ
passissāma apica tvaṃ mayā dinnaṃ ovādameva mama ṭhāne ṭhapetvā
evaṃ itarajīvite lokasannivāse appamatto hutvā dānādīni puññāni
karonto dasarājadhamme akopetvā dhammena rajjaṃ kārehi evaṃ
hi me ovādaṃ karonto maṃ passissasiyevāti.
     Evaṃ mahāsatto rājānaṃ ovaditvā cittakūṭameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
tiracchānayoniyaṃ nibbattenāpi mayā āyusaṃkhārānaṃ dubbalabhāvaṃ
dassetvā dhammo desitoyevāti vatvā jātakaṃ samodhānesi tadā
rājā ānando ahosi kaniṭṭho moggallāno majjhimo sārīputto
sesahaṃsagaṇā buddhaparisā javanahaṃso pana ahamevāti.
                    Javanahaṃsajātakaṃ tatiyaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 40 Page 171. http://84000.org/tipitaka/read/attha_page.php?book=40&page=171&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=3478&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=3478&pagebreak=1#p171


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]