ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 178.

Apica antepurappavesane vuttādīnavavasena attho veditabbo.
Bhattatthoti bhattena atthiko hutvā. Yantettha kusalanti yante
upasaṅkamitabbagehesu kusalaṃ anavajjaṃ pañcāgocararahitaṃ jāneyyāsi
tattha ghāsesanaṃ careyyāsīti attho. Na ca rūpe manaṃ kareti kule
mattaññū hutvā bhojanaṃ bhuñjantopi tattha itthīrūpe manaṃ mā
kareyyāsi mā cakkhuṃ ummiletvā itthīrūpe nimittaṃ gaṇheyyāsīti
vadati. Guṭṭhaṃ majjaṃ kirāsañcāti ayaṃ poṭṭhakesu pāṭho aṭṭhakathāyaṃ
pana goṭṭhaṃ majjaṃ kirāsañcāti vatvā goṭṭhanti gunnaṃ ṭhitaṭṭhānaṃ.
Majjanti pānāgāraṃ. Kirāsanti dhuttakerāṭikajananti vuttaṃ.
Sabhādhikaraṇāni cāti sabhāyo ca hiraññasuvaṇṇānañca nidhiṭṭhānaṃ.
Ārakāti etāni sabbāni dūrato parivajjeyyāsīti. Yānīvāti
sappitelayānena gacchanto visamaṃ maggaṃ viya.
     Māṇavo pituno kathentasseva satiṃ paṭilabhitvā tāta alaṃ
me manussapathenāti āha. Athassa pitā mettādibhāvanaṃ ācikkhi.
Tassa ovāde ṭhatvā nacirasseva jhānābhiññā nibbattesi. Ubho
pituputtā aparihīnajjhānā brahmaloke nibbattiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sā kumārikā ayaṃ thūlakumārikā ahosi tāpasakumāro ukkaṇṭhitabhikkhu
pitā pana ahamevāti.
                Cullanāradakassapajātakaṃ catutthaṃ.
                -----------------------



The Pali Atthakatha in Roman Character Volume 40 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=40&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=3623&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=3623&pagebreak=1#p178


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]