ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 184.

Kāretvā ubhopi yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi
tathāgato upāyakusaloyevāti vatvā jātakaṃ samodhānesi tadā
rājā ānando ahosi ācariyo sārīputto māṇavo pana
ahamevāti.
                     Dūtajātakaṃ pañcamaṃ.
                     -------------
                     6 Kāliṅgajātakaṃ.
     Rājā kāliṅgo cakkavattīti idaṃ satthā jetavane viharanto
ānandattherena kataṃ mahābodhipūjaṃ ārabbha kathesi.
     Veneyyasaṅgahatthāya hi tathāgate janapadacārikaṃ pakkante
sāvatthivāsino gandhamālādihatthā jetavanaṃ gantvā aññaṃ pūjanīyaṭṭhānaṃ
alabhitvā gandhakuṭidvāre pātetvā gacchanti tena uḷārapāmojjā
honti. Taṃ kāraṇaṃ ñatvā anāthapiṇḍiko tathāgatassa jetavanaṃ
āgatakāle ānandattherassa santikaṃ gantvā bhante ayaṃ vihāro
tathāgate cārikaṃ pakkante nippaccayo hoti manussānaṃ gandhamālādīhi
pūjanīyaṭṭhānaṃ na hoti sādhu bhante tathāgatassa imamatthaṃ ārocetvā
ekassa pūjanīyaṭṭhānassa sakkuṇeyyabhāvaṃ jānāthāti. So sādhūti
sampaṭicchitvā tathāgataṃ pucchi kati nukho bhante cetiyānīti. Tīṇi
ānandāti. Katamāni tīṇīti. Sārīrikaṃ pāribhogikaṃ uddisikanti.



The Pali Atthakatha in Roman Character Volume 40 Page 184. http://84000.org/tipitaka/read/attha_page.php?book=40&page=184&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=3747&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=3747&pagebreak=1#p184


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]