ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 195.

Mahābodhimaṇḍe aṭṭhārasahatthaṃ suvaṇṇathambhaṃ ussāpesi tassa sattaratanamayaṃ
vedikaṃ kārāpesi ratanamissakavālikaṃ okiritvā pākāraparikkhepaṃ
kāresi sattaratanamayaṃ dvārakoṭṭhakaṃ kāresi devasikaṃ pupphāni
saṭṭhivāhasahassāni pātayi evaṃ bodhimaṇḍaṃ pūjesi. Pāliyaṃ pana
saṭṭhivāhasahassānaṃ pupphānanti ettakamevāgataṃ.
     Evaṃ mahābodhipūjaṃ katvā gantvā mātāpitaro ādāya dantapūrameva
āgantvā dānādīni puññāni katvā tāvatiṃsabhavane nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi ānando bodhipūjaṃ akāsiyevāti vatvā jātakaṃ samodhānesi
tadā kāliṅgo ānando ahosi kāliṅgabhāradvājo pana ahamevāti.
                    Kāliṅgajātakaṃ chaṭṭhaṃ.
                      -----------
                     7. Akittijātakaṃ.
     Akittiṃ disvāna sammantanti idaṃ satthā jetavane viharanto
ekaṃ sāvatthīvāsikaṃ dānapatiupāsakaṃ ārabbha kathesi.
     So kira satthāraṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ datvā pariyosānadivase ariyasaṅghassa sabbaparikkhāre
adāsi. Atha satthā parisamajjheyeva ṭhito anumodanaṃ karonto
upāsaka mahā te pariccāgo atidukkaraṃ tayā kataṃ ayaṃ hi
dānavaṃsonāma porāṇakapaṇḍitānaṃ vaṃso dānaṃnāma gīhināpi



The Pali Atthakatha in Roman Character Volume 40 Page 195. http://84000.org/tipitaka/read/attha_page.php?book=40&page=195&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=3972&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=3972&pagebreak=1#p195


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]