ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 203.

Adhurāyanti saddhādhurasīladhurapaññādhuresu ayojetvā ayoge niyuñjati.
Dunnayo seyyaso hotīti dunnayova tassa seyyo hoti pañca
dussīlakammāni samādāya vattanameva seyyoti gaṇhāti hitapaṭipattiyā
vā dunnayo hoti netuṃ asakkuṇeyyattā. Sammā vuttoti hetunā
kāraṇena vutto kuppati. Vinayanti evaṃ abhikkamitabbanti ādikaṃ
ācāravinayaṃ na jānāti ovādañca na sampaṭicchati sādhu tassāti
etehi kāraṇehi tassa adassanameva sādhu. Suriyassuggamanaṃ patīti
suriyassuggamanavelāya. Dibbā bhakkhāti dibbabhojanaṃ. Yācakāti tassa
dibbabhojanassa paṭiggāhakā. Vattacariyāhīti dānasīlauposathakammehi.
Dassanaṃ abhikaṅkhantīti dassanaṃ mama abhikaṅkhanti. Taṃ tādisanti
āyasmantaṃ evarūpaṃ dibbālaṅkārabhūsitaṃ. Pamajjeyyanti
pamādaṃ āpajjeyyaṃ tava sirisampattiṃ paṭṭheyyaṃ evaṃ nibbānatthāya
pavattite tapokamme sakkaṭṭhānaṃ paṭṭhento pamattonāma bhaveyyaṃ
evaṃ tava dassanaṃ mayhaṃ bhayanti.
     Sakko sādhu bhante na te ito paṭṭhāya santikaṃ āgamissāmīti
taṃ abhivādetvā khamāpetvā pakkāmi. Mahāsatto yāvajīvaṃ tattheva
vasanto brahmavihāre bhāvetvā brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sakko anuruddho ahosi akittipaṇḍito pana ahamevāti.
                    Akittijātakaṃ sattamaṃ.
                      -----------



The Pali Atthakatha in Roman Character Volume 40 Page 203. http://84000.org/tipitaka/read/attha_page.php?book=40&page=203&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=4137&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=4137&pagebreak=1#p203


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]