ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 21.

Yathā adhammo patito avaṃsiro evaṃ avaṃsirā nirayaṃ vajantīti
attho. Sugatiṃ vajantīti yassa panete sakkatā tādisā paṇḍitā
yathāpi dhammo sandanaṃ abhiruyha devalokaṃ gato evaṃ sugatiṃ vajantīti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi devadatto mayā saddhiṃ paṭivirujjhitvā paṭhaviṃ paviṭṭhoti
vatvā jātakaṃ samodhānesi tadā adhammo devadatto ahosi
parisāpissa devadattassa parisā dhammo pana ahameva parisā
pana buddhaparisāyevāti.
                  Dhammadevaputtajātakaṃ tatiyaṃ.
                  ------------------
                      4 Udayajātakaṃ.
     Ekā nisinnāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ
ārabbha kathesi. Vatthuṃ kusajātake āvībhavissati.
     Satthā pana taṃ bhikkhuṃ saccaṃ kira tvaṃ ukkaṇṭhitosīti pucchitvā saccaṃ
bhanteti vutte bhikkhu kasmā kilesavasena evarūpe niyyānikasāsane
pabbajitvā ukkaṇṭhitosi porāṇakapaṇḍitāpi samiddhe dvādasayojanike
surundhananagare rajjaṃ kārentā devaccharapaṭibhāgāya itthiyā
saddhiṃ satta vassasatāni ekagabbhe vasantāpi indriyāni
bhinditvā lobhavasena na olokesunti vatvā atītaṃ āhari
     atīte kāsikaraṭṭhe surundhananagare kāsikarājā rajjaṃ kāresi.



The Pali Atthakatha in Roman Character Volume 40 Page 21. http://84000.org/tipitaka/read/attha_page.php?book=40&page=21&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=409&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=409&pagebreak=1#p21


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]