ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 220.

Pattakāle kathitena subhāsiteneva muttā tvampana dukkathitena
mahādukkhaṃ pattoti idaṃ udāharaṇaṃ dassetvā ācariya mā bhāyi
jīvitaṃ te dassāmīti assāsesi apica kho pana tumhe maṃ
rakkheyyāthāti vutte na tāva nakkhattayogo labbhatīti taṃdivasaṃ
vītināmetvā majjhimayāmasamanantare mataṃ eḷakaṃ āharāpetvā
brāhmaṇa yattha katthaci gantvā jīvāhīti kañci ajānāpento
uyyojetvā eḷakamaṃsena baliṃ katvā dvāraṃ patiṭṭhāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi kokāliko vācāya hatoyevāti vatvā jātakaṃ samodhānesi tadā
kaḷārapiṅgalo kokāliko ahosi takkāriyapaṇḍito pana ahamevāti.
                   Takkāriyajātakaṃ aṭṭhamaṃ.
                      -----------
                      9 Rurujātakaṃ.
     Tassa gāmavaraṃ dammīti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     So kira bhikkhūhi bahuppakāro te āvuso devadatta satthā tvañca
tathāgataṃ nissāya pabbajjaṃ labhi tīṇi piṭakāni uggaṇhi lābhasakkāraṃ
sampāpuṇīti vutte āvuso satthārā mama tiṇaggamattopi
upakāro na kato ahaṃ sayameva pabbajjiṃ sayaṃpi tīṇi piṭakāni
uggaṇhiṃ sayaṃ lābhasakkāraṃ pāpuṇinti kathesi. Bhikkhū



The Pali Atthakatha in Roman Character Volume 40 Page 220. http://84000.org/tipitaka/read/attha_page.php?book=40&page=220&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=4490&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=4490&pagebreak=1#p220


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]