ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 230.

        Samāgatā jānapadā        negamā ca samāgatā
        migā dhaññāni khādanti      taṃ devo paṭisedhatūti.
     Tattha devoti taṃ migagaṇaṃ devo paṭisedhatūti.
     Taṃ sutvā rājā gāthadvayamāha
        kāmaṃ janapado māsi        raṭṭhañcāpi vinassatu
        na tvevāhaṃ ruruṃ dubbhe    datvā abhaya pakkhinaṃ.
        Mā me janapado āsi      mā maṃ janapado ahu
        na tvevāhaṃ migarājassa     varaṃ datvā musā bhaṇeti.
     Tattha māsīti kāmaṃ mayhaṃ janapado mā hotu. Rurunti na tveva
ahaṃ suvaṇṇavaṇṇassa rurumigarājassa abhayaṃ pakkhīnaṃ datvā dubbhissāmīti.
     Mahājano rañño vacanaṃ sutvā kiñci vattuṃ avisahanto
paṭikkami. Sā kathā vitthāritā ahosi. Taṃ sutvā mahāsatto
migagaṇaṃ sannipātāpetvā ito paṭṭhāya manussānaṃ sassaṃ mā
khādathāti ovaditvā attano attano khettesu paṇṇasaññaṃ
bandhāpentūti manussānaṃ pesesi. Te tathā kariṃsu. Tāya saññāya
migā yāvajjakālā sassāni na khādanti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi
devadatto akataññūyevāti vatvā jātakaṃ samodhānesi tadā seṭṭhiputto
devadatto ahosi rājā ānando rurumigo pana ahamevāti.
                     Rurujātakaṃ navamaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 40 Page 230. http://84000.org/tipitaka/read/attha_page.php?book=40&page=230&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=4697&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=4697&pagebreak=1#p230


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]