ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 257.

Khettapālo channo brāhmaṇo ānando suvarājā pana ahamevāti.
                  Sālikedārajātakaṃ paṭhamaṃ.
                     ------------
                   2. Candakinnarajātakaṃ.
     Upanīyatidaṃ maññeti idaṃ satthā kapilavatthupuraṃ upanissāya
nigrodhārāme viharanto rājanivesane rāhulamātaraṃ ārabbha kathesi.
Idaṃ pana jātakaṃ dūrenidānato paṭṭhāya kathetabbaṃ. Sā panesā
nidānakathā yāva laṭṭhivane uruvelakassapassa sīhanādā apaṇṇakajātake
kathitā. Tato paraṃ yāva kapilavatthugamanā vessantarajātake
āvībhavissati.
     Satthā pana pitu nivesane nisīditvā antarābhattasamaye
mahādhammapālajātakaṃ kathetvā katabhattakicco rāhulamātu nivesane
nisīditvā tassā guṇe kathento candakinnarajātakaṃ kathessāmīti rājānaṃ
pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rāhulamātu nivesanaṭṭhānaṃ
pāyāsi. Tadā tassā pamukhā cattāḷīsasahassanāṭakitthiyo vasanti.
Tāsu khattiyakaññānañceva navutiadhikasahassaṃ. Sā tathāgatassa
āgamanaṃ ñatvā sabbā kāsāyāneva nivāsentūti tāsaṃ
ārocesi. Tā tathā kariṃsu. Satthā āgantvā paññattāsane
nisīdi. Atha tā sabbāpi ekappahāreneva viraviṃsu. Mahāparidevasaddo



The Pali Atthakatha in Roman Character Volume 40 Page 257. http://84000.org/tipitaka/read/attha_page.php?book=40&page=257&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=5227&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=5227&pagebreak=1#p257


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]