ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 265.

     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepesā mayi asaṃhiracittā anaññaneyyāevāti vatvā jātakaṃ
samodhānesi tadā rājā devadatto ahosi sakko anuruddho candā
rāhulamātā candakinnaro pana ahamevāti.
                  Candakinnarajāta kaṃ dutiyaṃ.
                     ------------
                   3. Mahāukkusajātakaṃ.
     Ukkā milācā bandhantīti idaṃ satthā jetavane viharanto
mittaganthakaupāsakaṃ ārabbha kathesi.
     So kira sāvatthiyaṃ parijiṇṇakulassa putto sahāyaṃ pesetvā
aññataraṃ kuladhītaraṃ vārāpeti. Atthi panassa uppannaṃ kiccaṃ
niṭṭharaṇasamattho mitto ca sahāyo cāti. Natthīti. Tenahi
mitte tāva ganthetūti vutte tasmiṃ ovāde ṭhatvā paṭhamaṃ tāva
catūhi dovārikehi saddhiṃ mettiṃ akāsi anupubbena nagaraguttikānīka-
mahāmattādīhi saddhiṃ mettiṃ akāsi senāpatināpi uparājenāpi saddhiṃ
mettiṃ akāsi tehi pana saddhiṃ ekato hutvā raññā saddhiṃ
mettiṃ akāsi tato asītiyā mahātherehi saddhiṃ ānandattherena
saddhiṃ ekato hutvā tathāgatena saddhiṃ mettiṃ akāsi. Atha naṃ
satthā saraṇesu ca sīlesu ca patiṭṭhāpesi. Rājāpi etassa



The Pali Atthakatha in Roman Character Volume 40 Page 265. http://84000.org/tipitaka/read/attha_page.php?book=40&page=265&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=5393&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=5393&pagebreak=1#p265


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]