ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 276.

Ukkusakacchapasadisā ca sūrā mittā honti tena rājavatā suravatā
ca attho sakkā pāpuṇituṃ. Bhavanti heteti yo ca sampannasakho
paripuṇṇamittadhammo tassa hete sahāyā bhavanti. Uggatattoti
sirisobhaggena uggatabhāvo. Asmiñca loketi idhalokasaṅkhāte asmiṃ
loke modati. Kāmakāmīti sāmikaṃ ālapati so hi kāme kāmayanto
kāmakāmināma. Samaggamhāti samaggā jātamhā. Sañātaketi
ñātakehi puttehi saddhiṃ.
     Evaṃ sā chahi gāthāhi mittadhammassa guṇaṃ kathesi. Te sabbepi
sahāyakā mittadhammaṃ abhinditvā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idānevesa
bhariyaṃ nissāya sukhappatto pubbepi sukhappattoyevāti vatvā jātakaṃ
samodhānesi tadā seno ca senī ca jāyapatikā ahesuṃ puttakacchapo
rāhulo pitā mahāmoggallāno ukkuso sārīputto sīho pana
ahamevāti.
                   Mahāukkusajātakaṃ tatiyaṃ.
                      -----------



The Pali Atthakatha in Roman Character Volume 40 Page 276. http://84000.org/tipitaka/read/attha_page.php?book=40&page=276&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=5620&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=5620&pagebreak=1#p276


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]