ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 286.

Karothāti. Sādhu ācariyāti tathā akāsi. So rājānaṃ upaṭṭhahanto
yathākammaṃ gatoti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepesa kuhakoyevāti vatvā jātakaṃ samodhānesi tadā uddālako
kuhakabhikkhu ahosi rājā ānando purohito pana ahamevāti.
                   Uddālakajātakaṃ catutthaṃ.
                      -----------
                     5. Bhiṃsakajātakaṃ.
     Assaṃ gavaṃ rajaṭaṃ jātarūpanti idaṃ satthā jetavane viharanto
ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu pana kusarājajātake āvībhavissati.
     Tadā pana satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchitvā saccaṃ bhanteti kiṃ paṭiccāti kilesaṃ bhanteti vutte
bhikkhu evarūpe niyyānikasāsane pabbajitvā kasmā kilesaṃ paṭicca
ukkaṇṭhitosi porāṇakapaṇḍitā anuppanne buddhe bāhirakapabbajjaṃ
pabbajitvā vatthukāmakilesakāme ārabbha uppajjanakasaññaṃ sapathaṃ
katvā vihariṃsūti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
asītikoṭivibhavassa brāhmaṇamahāsālassa putto hutvā nibbatti.
Mahākāñcanakumārotissa nāmaṃ kariṃsu. Athassa padasā vicaraṇakāle
aparopi putto jāyi upakāñcanakumāroti nāmaṃ kariṃsu.



The Pali Atthakatha in Roman Character Volume 40 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=40&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=5819&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=5819&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]