ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 300.

Jhānābhiññā nibbattetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave porāṇakapaṇḍitā
sapathaṃ katvā kilese jahiṃsūti vatvā saccāni pakāsesi. Saccapariyosāne
ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi jātakaṃ samodhānento puna
satthā tisso osānagāthā abhāsi
          ahañca sārīputto ca       moggallāno ca kassapo
          anuruddho puṇṇānando      tadāsuṃ satta bhātaro.
          Bhaginī uppalavaṇṇā         dāsī khujjuttarā tadā
          citto gahapati dāso       yakkho sātāgiro tadā.
          Pālileyyo tadā nāgo    madhuro seṭṭho ca vānaro
          kāḷudāyī tadā sakko      evaṃ dhāretha jātakanti.
                    Bhiṃsakajātakaṃ pañcamaṃ.
                      ----------
                     6. Surucijātakaṃ.
     Mahesī rucino bhariyāti idaṃ satthā sāvatthiyaṃ upanissāya
pubbārāme migāramātu pāsāde viharanto visākhāya mahāupāsikāya
laddhe aṭṭha vare ārabbha kathesi.
     Sā hi ekadivasaṃ jetavane dhammakathaṃ sutvā bhagavantaṃ saddhiṃ
bhikkhusaṅghehi svātanāya nimantetvā pakkāmi. Tassā pana
rattiyā accayena cātuddīpiko mahāmegho vassi. Bhagavā bhikkhū



The Pali Atthakatha in Roman Character Volume 40 Page 300. http://84000.org/tipitaka/read/attha_page.php?book=40&page=300&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=6109&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=6109&pagebreak=1#p300


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]