ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 314.

Sapariso pupphapaṭaṃ nivāsetvā pārupitvā naccanto uṭṭhahi. Taṃ
disvā rājā neva hasi. Iti taṃ rājānaṃ hasāpetuṃ asakkontā
manussā upaddūtā ahesuṃ. Sakko taṃ kāraṇaṃ ñatvā gaccha
tāta mahāpanādaṃ hasāpetvā uṭṭhehīti devanaṭaṃ pesesi. So
āgantvā rājaṅgaṇe ākāse ṭhatvā upaḍḍhaṅgaṃnāma dassesi
ekova hattho ekova pādo eko akkhi ekā bhamukāpi naccati
calati phandati sesaṃ niccalaṃ ahosi. Taṃ disvā mahāpanādo
thokaṃ hasitaṃ akāsi. Mahājano pana hasanto hasaṃ saṇṭhāretuṃ satiṃ
paccupaṭṭhāpetuṃ asakkonto aṅgāni visajjetvā rājaṅgaṇeyeva
pati. Tasmiṃ kāle maṅgalaṃ niṭṭhitaṃ sesamettha panādonāma so
rājā yassa yūpo suvaṇṇamayoti mahāpanādajātake vaṇṇetabbaṃ.
Rājā mahāpanādo dānādīni puññāni katvā āyuhapariyosāne
devalokameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mahāpanādo bhaddaji ahosi sumedhādevī visākhā vissukammo ānando
sakko pana ahamevāti.
                     Surucijātakaṃ chaṭṭhaṃ.
                      -----------



The Pali Atthakatha in Roman Character Volume 40 Page 314. http://84000.org/tipitaka/read/attha_page.php?book=40&page=314&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=6398&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=6398&pagebreak=1#p314


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]