ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 337.

Tvameva mama patiṭṭhā ahosīti morarājassa añjaliṃ paggayha padakkhiṇaṃ
katvā ākāse uppatitvā nandamūlapabbhāraṃ agamāsi. Morarājāpi
yaṭṭhiaggato uppatitvā gocaraṃ gahetvā attano sakaṭṭhānameva gato.
Idāni luddakassa sattavassāni pāsahatthassa caritvāpi morarājānaṃ
nissāya dukkhā muttabhāvaṃ pakāsento satthā osānagāthamāha
                   luddocari pāsahattho araññe
                   bādhetu morādhipatiṃ yasassiṃ
                   bandhitvā morādhipatiṃ yasassiṃ
                   dukkhā pamuñci yathāhaṃ pamuttoti.
     Tattha bādhetūti bādhetuṃ ayameva pāṭho bandhitvā ṭhitassa
dhammakathaṃ sutvā paṭiladdhasaṃvego hutvāti attho. Yathāhanti yathā
ahaṃ sayambhūñāṇena mutto evameva hesa muttoti.
    Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi (saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi)
tadā paccekabuddho parinibbāyi morarājā pana ahamevāti.
                   Mahāmorajātakaṃ aṭṭhamaṃ.
                      -----------



The Pali Atthakatha in Roman Character Volume 40 Page 337. http://84000.org/tipitaka/read/attha_page.php?book=40&page=337&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=6872&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=6872&pagebreak=1#p337


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]