ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 34.

         Sādhu bhāsati yaṃ yakkho     appaṃ maccāna jīvitaṃ
         kasirañca parittañca        tañca dukkhena saṃyutaṃ
         sāhaṃ ekā pabbajissāmi   hitvā kāsaṃ surundhananti.
     Tattha sādhūti sundaraṃ. Appaṃ maccānajīvitanti bhāsamāno
ayaṃ devarājā sādhu bhāsati kiṃkāraṇā idañca kasirañca dukkhaṃ
assādarahitaṃ parittañca na bahukaṃ ittarakālaṃ sace hi kasirampi
samānaṃ dīghakālaṃ pavatteyya parittakampi ca samānaṃ sukhaṃ bhaveyya
idaṃ pana kasirañceva parittañca sakalena vaṭṭadukkhena saṃyuttaṃ
sannihitaṃ. Sāhanti sā ahaṃ. Surundhananti surundhananagarañca
kāsikaraṭṭhañca chaḍḍetvā ekikā pabbajissāmīti āha.
     Bodhisatto tassā ovādaṃ datvā sakaṭṭhānameva gato. Sāpi
punadivase amacce rajjaṃ paṭicchāpetvā antonagareyeva rammaṇīye
uyyāne isipabbajjaṃ pabbajitvā dhammaṃ caritvā āyupariyosāne
tāvatiṃsabhavane bodhisattassa pādaparicārikā hutvā nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi (saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi) tadā rājadhītā rāhulamātā ahosi. Sakko pana
ahamevāti.
                    Udayajātakaṃ catutthaṃ.
                    ---------------



The Pali Atthakatha in Roman Character Volume 40 Page 34. http://84000.org/tipitaka/read/attha_page.php?book=40&page=34&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=674&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=674&pagebreak=1#p34


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]