ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 347.

          Brāhmaṇañceva bayagghañca      ubho hantavāna sukarā
          ānandino pamoditā         mahānādamanādiṃsūti.
     Puna tacchakasukaro pucchi  aññepi vo amittā atthīti. Sukarā
natthi sāmīti vatvā taṃ abhisiñcitvā rājānaṃ karissāmāti udakaṃ
pariyesantā jaṭilassa pānīyasaṅkhaṃ disvā taṃ dakkhiṇāvaṭṭaṃ saṅkharatanaṃ
pūretvā udakaṃ āharitvā tacchakasukaraṃ udumbaramūleyeva abhisiñciṃsu.
Abhisekaudakaṃ abhisittaṃ sukariṃ tassa aggamahesiṃ kariṃsu. Tato paṭṭhāya
udumbarabhaddapīṭhe nisīdāpetvā dakkhiṇāvaṭṭasaṅkhena abhisekakaraṇaṃ pavattaṃ.
     Tampi atthaṃ pakāsento satthā osānagāthamāha
          tesudumbaramūlasmiṃ            sukarā susamāgatā
          tacchakaṃ abhisiñciṃsu            tvaṃ no rājāsi issaroti.
     Tattha tesudumbaramūlasminti te sukarā sukāronipātamattaṃ.
Udumbaramūlasminti udumbarassa mūle.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi dhanuggahatisso yuddhasaṃvidhāne chekoti vatvā jātakaṃ samodhānesi
tadā kūṭajaṭilo devadatto ahosi tacchakasukaro dhanuggahatisso
rukkhadevatā pana ahamevāti.
                   Tacchakasukarajātakaṃ navamaṃ.
                     ------------



The Pali Atthakatha in Roman Character Volume 40 Page 347. http://84000.org/tipitaka/read/attha_page.php?book=40&page=347&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=7074&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=7074&pagebreak=1#p347


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]