ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 354.

Dukkhassa sambhavaṃ ñatvā vītataṇho anādāno maggenāgatāya satiyā
sato hutvā bhikkhu. Paribbajeti iriyetha vattethāti. Arahattena
desanāya kūṭaṃ gaṇhi.
     Imañca pana dhammadesanaṃ āharitvā evaṃ upāsakā pubbe
lobhavasikā vāṇijā mahāvināsaṃ pattā tasmā lobhavasikehi na
bhavitabbanti vatvā saccāni pakāsetvā jātakaṃ samodhānesi
(saccapariyosāne te vāṇijā sotāpattiphale patiṭṭhitā) tadā
nāgarājā sārīputto ahosi satthavāho pana ahamevāti.
                   Mahāvāṇijajātakaṃ dasamaṃ.
                     -------------
                   11. Sādhinarājajātakaṃ.
     Abbhūto vata lokasminti idaṃ satthā jetavane viharanto
uposathike upāsake ārabbha kathesi.
     Tadā hi satthā upāsakā porāṇakapaṇḍitā attano
uposathakammaṃ nissāya manussasarīreneva devalokaṃ gantvā ciraṃ vasiṃsūti
vatvā atītaṃ āhari
     atīte mithilānagare sādhinonāma rājā dhammena rajjaṃ kāresi
so catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo
kāretvā sakalajambūdīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattesi.
Devasikaṃ cha satasahassāni valañjanakaṃ dhanaṃ gacchati. Pañca



The Pali Atthakatha in Roman Character Volume 40 Page 354. http://84000.org/tipitaka/read/attha_page.php?book=40&page=354&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=7216&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=7216&pagebreak=1#p354


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]