ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 362.

     Tattha vutthaṃ me bhavanaṃ dibyanti vejayantaṃ sandhāyāha.
Sohaṃ etādisanti tāta nārada sohaṃ buddhañāṇena aparichindiyaṃ
evarūpaṃ kāmaguṇasampattiṃ pahāya puññakaraṇatthāya idhāgato.
Adaṇḍāvacaranti adaṇḍehi nikkhittadaṇḍasatthehi avacaritabbaṃ
sammādiṭṭhipurekkhāraṃ aṭṭhaṅgikaṃ maggaṃ. Subbatāti yena maggena
subbatā sabbaññū buddhā gacchanti ahampi agatapubbaṃ disaṃ gantuṃ
bodhitale nisīditvā tameva maggaṃ paṭipajjissāmīti.
     Evaṃ bodhisatto imā gāthā sabbaññutañāṇe khipitvā
kathesi. Atha naṃ nārado punapi āha rajjaṃ yeva anusāsāti.
Tāta na me rajjenattho satta vassasatāni niṭṭhitadānaṃ sattāheneva
dātukāmomhīti. Nārado sādhūti tassa vacanaṃ sampaṭicchitvā
mahādānaṃ paṭiyādesi. Rājā sattāhaṃ mahādānaṃ datvā sattame
divase kālaṃ katvā tāvatiṃsabhavaneyeva nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ upāsakā vasitabbayuttakaṃ
uposathakammannāmāti dassetvā saccāni pakāsetvā jātakaṃ
samodhānesi (saccapariyosāne tesu uposathikesu keci sotāpattiphale
keci sakadāgāmiphale keci anāgāmiphale keci arahattaphale patiṭṭhahiṃsu)
tadā nāradarājā sārīputto mātali ānando ahosi sakko
anuruddho sesaparisā buddhaparisā sādhinarājā pana ahamevāti.
                 Sādhinarājajātakaṃ ekādasamaṃ.
                    ---------------



The Pali Atthakatha in Roman Character Volume 40 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=40&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=7382&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=7382&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]