ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 374.

Porāṇakapaṇḍitā anuppannepi buddhe dānaṃ adaṃsuyevāti vatvā jātakaṃ
samodhānesi tadā rājā ānando ahosi paccekabuddhā parinibbutā
vidhūrapaṇḍito pana ahamevāti.
                 Dasabrāhmaṇajātakaṃ dvādasamaṃ.
                     -------------
                  13. Bhikkhāparamparajātakaṃ.
     Sukhumālarūpaṃ disvānāti idaṃ satthā jetavane viharanto aññataraṃ
kuṭumbikaṃ ārabbha kathesi.
     So kira saddho hoti pasanno tathāgatassa ceva saṅghassa ca nivaddhaṃ
mahāsakkāraṃ karoti. Athekadivasaṃ so cintesi ahaṃ buddharatanassa ceva
saṅghassa ca paṇītabhojanāni ceva sukhumavatthāni ca dadanto nivaddhaṃ
mahāsakkāraṃ karomi idāni dhammaratanassāpi mahāsakkāraṃ karissāmi kinnu
kho tassa sakkāraṃ karontena kātabbanti. So bahūni gandhamālādīni
ādāya jetavanaṃ gantvā satthāraṃ vanditvā pucchi ahaṃ bhante
dhammaratanassa sakkāraṃ kattukāmo kinnu kho tassa sakkāraṃ karontena
kātabbanti. Atha naṃ satthā sace dhammaratanassa sakkāraṃ kātukāmo
dhammabhaṇḍāgārikassa ānandassa sakkāraṃ karohīti āha. So
sādhūti sampaṭicchitvā punadivase theraṃ nimantetvā mahantena sakkārena
attano gehaṃ netvā mahārahāsane nisīdāpetvā gandhamālādīhi
pūjetvā nānaggarasabhojanaṃ datvā mahagghe ticīvarapahonake sāṭake



The Pali Atthakatha in Roman Character Volume 40 Page 374. http://84000.org/tipitaka/read/attha_page.php?book=40&page=374&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=7631&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=7631&pagebreak=1#p374


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]