ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 381.

     Paccekabuddho tassa dhammaṃ desetvā sakaṭṭhānameva gato.
Tathā tāpaso. Rājā pana katipāhaṃ tassa santike vasitvā
bārāṇasimeva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva piṇḍapāto
yathānucchavikaṃ gacchati pubbepi gatoyevāti vatvā jātakaṃ samodhānesi
tadā dhammapūjakakuṭumbiko dhammaratanassa sakkārakārako kuṭumbiko ahosi
rājā ānando purohito sārīputto ahosi paccekabuddho
parinibbuto himavantatāpaso pana ahameva sammāsambuddhoti.
                 Bhikkhāparamparajātakaṃ terasamaṃ.
                          Iti
              jātakaṭṭhakathāya terasajātakapaṭimaṇḍitassa
              pakiṇṇakanipātassatthavaṇṇanā niṭṭhitā.
             Kedāraṃ kinnarāceva  ukkusuddālako bhisa
             suruci uposathoceva   moro tacchakavāṇijo
           sādhino brāhmaṇo bhikkhā teraseva pakiṇṇaketi.


The Pali Atthakatha in Roman Character Volume 40 Page 381. http://84000.org/tipitaka/read/attha_page.php?book=40&page=381&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=7776&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=7776&pagebreak=1#p381


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]