ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 42.

     Tattha nettiṃsoti nettiso idaṃpi etassa khaggassa nāmaṃ.
Dukkhatarāti
evaṃ jālitaṅgārakāsuṃ vā divasantattajālaṃ vā paṭiccassa yaṃ dukkhaṃ
uppajjati tatopi kāmāyeva dukkhatarāti attho. Anantaragāthāya
yathā etāni visādīni dukkhāvahanato dukkhāni evaṃ kāmāpi dukkhā
taṃ pana kāmadukkhaṃ itarehi dukkhehi dukkhataranti attho.
     Evaṃ mahāsatto deviyā dhammaṃ desetvā amacce sannipātetvā
bho amaccā tumhe rajjaṃ paṭicchatha ahaṃ pabbajissāmīti vatvā
mahājanassa rodantassa paridevantasseva uṭṭhāya ākāse ṭhatvā
ovādaṃ datvā anilapatheneva uttarahimavantaṃ gantvā rammaṇīye
padese assamaṃ māpetvā isipabbajjaṃ pabbajitvā āyupariyosāne
brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā bhikkhave kilesonāma
khuddako natthi appamattakopi paṇḍitehi niggahetabboyevāti vatvā
saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne
pañcasatā bhikkhū arahatte patiṭṭhahiṃsu) tadā paccekabuddhā parinibbāyiṃsu
devī rāhulamātā ahosi bārāṇasirājā pana ahamevāti.
                    Pānīyajātakaṃ pañcamaṃ.
                    ---------------



The Pali Atthakatha in Roman Character Volume 40 Page 42. http://84000.org/tipitaka/read/attha_page.php?book=40&page=42&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=839&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=839&pagebreak=1#p42


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]