ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 48.

Pabbajjāya gacchantaṃ sandhāyevamāha.
     Bodhisatto pana na tāva pabbajati. So hi mātāpitaro
vanditvā kaniṭṭhaṃ yudhiṭṭhilakumāraṃ gahetvā nagarā nikkhamitvā mahājanaṃ
nivattetvā ubhopi bhātaro himavantaṃ pavisitvā manoramme ṭhāne
assamapadaṃ katvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā
vanamūlaphalādīhi yāvajīvaṃ yāpetvā brahmalokaparāyanā ahesuṃ.
Tamatthaṃ pakāsento osānagāthamāha
        ubho kumārā pabbajitā     yudhañjayo yudhiṭṭhilo
        pahāya mātāpitaro        saṅgaṃ chetvāna maccunoti.
     Tattha maccunoti mārassa idaṃ vuttaṃ hoti bhikkhave yudhañjayo
yudhiṭṭhilo ca te ubhopi kumārā mātāpitaro pahāya mārassa
saṅgaṃ rāgadosamohasaṅgaṃ chinditvā pabbajiṃsūti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā na bhikkhave
idāneva pubbepi tathāgato rajjaṃ chaḍḍetvā pabbajitoyevāti
vatvā jātakaṃ samodhānesi tadā mātāpitaro mahārājakulāni ahesuṃ
yudhiṭṭhilakumāro ānando ahosi yudhañjayo pana ahamevāti.
                   Yudhañjayajātakaṃ chaṭṭhamaṃ.
                   ----------------



The Pali Atthakatha in Roman Character Volume 40 Page 48. http://84000.org/tipitaka/read/attha_page.php?book=40&page=48&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=963&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=963&pagebreak=1#p48


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]