ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 58.

Bārāṇasinagaraṃ patvā uyyānaṃ pāvisi. Tassāgatabhāvaṃ ñatvā
kumārā amaccaparivutā uyyānaṃ gantvā sitaṃ aggamahesiṃ katvā
ubhinnaṃpi abhisekaṃ akaṃsu. Evaṃ abhisekaṃ patto mahāsatto
alaṅkatarathe ṭhatvā mahantena parivārena nagaraṃ pavisitvā padakkhiṇaṃ
katvā sunandanapāsādavarassa mahātalaṃ abhiruyhi. Tato paṭṭhāya
soḷasavassasahassāni dhammena rajjaṃ kāretvā āyuhapariyosāne
saggapuraṃ pūresi.
        Dasavassasahassāni          saṭṭhivassasatāni ca
        kambugivo mahābāhu        rāmo rajjamakārayīti.
     Ayaṃ abhisambuddhagāthā tamatthaṃ pakāseti.
     Tattha kambugivoti suvaṇṇaliṅgasadisagivo. Suvaṇṇaṃ hi
kambunti vuccati.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi.
Tadā dasarathamahārājā suddhodanamahārājā ahosi. Mātā mahāmāyā.
Sitā rāhulamātā. Bharato ānando. Lakkhaṇo sārīputto.
Parisā buddhaparisā. Rāmapaṇḍito pana ahamevāti.
                    Dasarathajātakaṃ sattamaṃ.
                    --------------



The Pali Atthakatha in Roman Character Volume 40 Page 58. http://84000.org/tipitaka/read/attha_page.php?book=40&page=58&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=1165&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=1165&pagebreak=1#p58


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]