ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 74.

Nāvā nivattitvā iddhimā viya saccānubhāvena ekadivaseneva
bharukacchapaṭṭanaṃ agamāsi. Gantvā ca pana thale aṭṭhausabhamattaṃ
ṭhānaṃ pakkhanditvā nāvikassa gharadvāreyeva aṭṭhāsi. Mahāsatto
tesaṃ bāṇijānaṃ suvaṇṇarajaṭamaṇipavālavajirāni bhājetvā adāsi.
Ettakehi vo ratanehi alaṃ mā puna samuddaṃ pavisathāti tesaṃ
ovādaṃ datvā yāvajīvaṃ dānādīni puññāni katvā devapuraṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
tathāgato mahāpaññoyevāti vatvā jātakaṃ samodhānesi tadā
andhaparisā buddhaparisā ahesuṃ supārakapaṇḍito pana ahamevāti.
                    Supārakajātakaṃ navamaṃ.
                Ekādasanipātavaṇṇanā niṭṭhitā.
                 --------------------



The Pali Atthakatha in Roman Character Volume 40 Page 74. http://84000.org/tipitaka/read/attha_page.php?book=40&page=74&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=1493&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=1493&pagebreak=1#p74


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]