ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 75.

                    Dvādasanipātavaṇṇanā
                       ---------
                    1 culakuṇālajātakaṃ.
     Khuddānaṃ lahucittānanti idaṃ jātakaṃ kuṇālajātake āvībhavissati.
                   Culakuṇālajātakaṃ paṭhamaṃ.
                   ----------------
                    2 Bhaddasālajātakaṃ.
     Kā tvaṃ suddhehi vatthehīti idaṃ satthā jetavane viharanto
ñātatthacariyaṃ ārabbha kathesi.
     Sāvatthiyaṃ hi anāthapiṇḍikassa nivesane pañcannaṃ bhikkhusatānaṃ
nibaddhaṃ bhojanaṃ pavattati tathā visākhāya ca kosalarañño ca.
Tattha pana kiñcāpi nānaggarasabhojanaṃ dīyati. Bhikkhūnaṃ panettha koci
vissāsiko natthi tasmā bhikkhū rājanivesane na bhuñjanti. Te
bhattaṃ gahetvā anāthapiṇḍikassa vā visākhāya vā aññesaṃ vā
vissāsikānaṃ gharaṃ gantvā bhuñjanti. Rājā ekadivasaṃ paṇṇākāraṃ
ābhataṃ bhikkhūnaṃ dethāti bhattaggaṃ pesetvā bhattagge bhikkhū natthīti
vutte kahaṃ gatāti pucchitvā attano vissāsikagehesu nisīditvā
bhuñjantīti sutvā bhuttapātarāso satthu santikaṃ gantvā bhante
bhojanaṃnāma kiṃ paramanti pucchi. Vissāsikaparamaṃ mahārāja
kañjikakāṇājabhattaṃpi hi vissāsikena dinnaṃ madhuraṃ hotīti. Bhante kehi



The Pali Atthakatha in Roman Character Volume 40 Page 75. http://84000.org/tipitaka/read/attha_page.php?book=40&page=75&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=1505&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=1505&pagebreak=1#p75


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]