ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 93.

Pāsādenattho nāhaṃ taṃ chedāpessāmi gaccha ñātisaṅghaparivuto
sakkato garukato sukhaṃ jīvāti āha.
     Devarājā rañño dhammaṃ desetvā agamāsi. Rājā tassovāde
ṭhatvā dānādīni puññāni katvā saggapadaṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
tathāgato ñātthacariyaṃ acariyevāti vatvā jātakaṃ samodhānesi tadā
rājā ānando ahosi taruṇasālesu nibbattadevatā buddhaparisā
ahesuṃ bhaddasāladevarājā pana ahamevāti.
                   Bhaddasālajātakaṃ dutiyaṃ.
                   -----------------
                   3 Samuddavāṇijajātakaṃ.
     Kasanti vapanti te janāti idaṃ satthā jetavane viharanto
devadattassa pañcakulasatāni gahetvā niraye paviṭṭhabhāvaṃ ārabbha
kathesi.
     So hi aggasāvakesu parisaṃ gahetvā pakkantesu sokaṃ saṇṭhāretuṃ
asakkonto uṇhalohite mukhato nikkhamante balavavedanāpīḷito
tathāgatassa guṇaṃ anussaritvā ahameva tathāgatassa anatthaṃ
cintesiṃ satthu pana mayi pāpacittaṃnāma natthi asītimahātherānaṃpi
mayi āghātonāma natthi mayākatakammena ahameva idāni anātho
jāto satthārāpimhi vissaṭṭho mahātherehipi ñātiseṭṭhena



The Pali Atthakatha in Roman Character Volume 40 Page 93. http://84000.org/tipitaka/read/attha_page.php?book=40&page=93&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=1879&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=1879&pagebreak=1#p93


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]