ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 110.

                Yesāyaṃ sutvāna subhāsitāni
                appossukā vītasokā sudhammāti.
     Tattha bahuṭhānacintinoti bahukāraṇacintino. Yesāyanti yesaṃ
ayaṃ. Somanassakumārasseva hi sā subhāsitaṃ sutvā appossukā
jātā rājāpi tadeva sandhāyāha.
     Mahāsatto mātāpitaro vanditvā sace mayhaṃ doso atthi
khamathāti mahājanassa añjaliṃ paggahetvā himavantābhimukho gantvā
manussesu nivattesu manussavaṇṇenāgantvā devatāhi satta
pabbatarājiyo atikkamitvā himavantaṃ nīto vissakammena nimmitāya
paṇṇasālāya isipabbajjaṃ pabbaji. Tattha yāva soḷasavassakālā rājakule
paricārikavesena devatāyeva upaṭṭhahiṃsu. Kūṭajaṭilampi mahājano pothetvā
jīvitakkhayaṃ pāpesi. Mahāsatto jhānābhiññā nibbattetvā
brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepesa
mayhaṃ vadhāya parisakkatiyevāti vatvā jātakaṃ samodhānesi tadā kuhako
devadatto ahosi mātā sirimahāmāyā mahārakkhito sārīputto
somanassakumāro pana ahamevāti.
                   Somanassajātakaṃ niṭṭhitaṃ.
                         Navamaṃ.
                    ---------------



The Pali Atthakatha in Roman Character Volume 41 Page 110. http://84000.org/tipitaka/read/attha_page.php?book=41&page=110&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=2250&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=2250&pagebreak=1#p110


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]