ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 131.

                Etādisaṃ āvasa rājaseṭṭha
                vimānaseṭṭhaṃ bahu sobhamānaṃ
                bārāṇasiṃ nagaraṃ iddha phītaṃ
                rajjañca kāresi anomapaññāti.
     Tattha rāsīti tesu tesu ṭhānesu tālappamāṇā rāsiyo.
Sovaṇṇagharānīti suvaṇṇagehāni. Nikkaddamāti evaṃ sante antepure
bhūmi nikkaddamā ca nīrajā ca bhavissati. Etādisanti evarūpaṃ
suvaṇṇamayaṃ rajaṭamayaṃ pākāraṃ muttāveḷuriyasanthataṃ bhūmibhāgaṃ. Phītanti
phītaṃ eva bārāṇasinagaraṃ āvasa. Anomapaññāti alāmakapañña.
     Rājā tassa kathaṃ sutvā adhivāsesi. Mahāsatto nāgabhavane
bheriñcārāpetvā sabbe rājapurisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ
dhanaṃ gaṇhantūti rañño ca anekehi sakaṭasatehi dhanaṃ pesesi.
Rājā mahantena yasena nāgabhavanā nikkhamitvā bārāṇasimeva gato.
Tato paṭṭhāya kira jambūdīpatalaṃ sahiraññaṃ jātaṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ porāṇakapaṇḍitā
nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsūti vatvā jātakaṃ samodhānesi
tadā ahituṇḍiko devadatto ahosi sumanā rāhulamātā ahosi
uggaseno sārīputto ahosi campeyyanāgarājā pana ahamevāti.
                   Campeyyajātakaṃ niṭṭhitaṃ.
                         Dasamaṃ.
                    --------------



The Pali Atthakatha in Roman Character Volume 41 Page 131. http://84000.org/tipitaka/read/attha_page.php?book=41&page=131&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=2681&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=2681&pagebreak=1#p131


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]