ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 139.

      Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave mātugāmaṃ
paṭicca suvisuddhasattāpi saṅkilissantīti vatvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahattaṃ
patto. Tadā anitthigandhakumāro pana ahameva ahosinti.
                  Mahāpalobhanajātakaṃ niṭṭhitaṃ.
                       Ekādasamaṃ.
                     -------------
                      Pañcapaṇḍitajātakaṃ
           pañcapaṇḍitajātakaṃ mahāummaṅge āvibhavissati.
                  Pañcapaṇḍitajātakaṃ niṭṭhitaṃ.
                       Dvādasamaṃ.
                    --------------
                      Hatthipālajātakaṃ
      cirassaṃ vata passāmāti idaṃ satthā jetavane viharanto
mahābhinekkhammaṃ ārabbha kathesi.
      Tadā hi satthā na bhikkhave idāneva pubbepi tathāgato
nekkhammaṃ nikkhantoyevāti vatvā atītaṃ āhari.
      Atīte bārāṇasiyaṃ esukārī nāma rājā ahosi. Tassa
purohito daharakālato paṭṭhāya piyasahāyo te ubhopi aputtakā
ahesuṃ. Te ekadivasaṃ sukhasamaye nisinnā mantayiṃsu amhākaṃ issariyaṃ



The Pali Atthakatha in Roman Character Volume 41 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=41&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=2844&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=2844&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]