ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 163.

Ayogharapaṇḍitasamāgamo hatthipālasamāgamo ca sabbapacchā nikkhantasadisā
ahesuṃ. Tenāha bhagavā
        abhittharetha kalyāṇe      pāpā cittaṃ nivāraye
        dandhañhi karoto puññaṃ      pāpasmiṃ ramatī manoti.
      Kalyāṇaṃ turiteneva kātabbaṃ.
      Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
tathāgato mahābhinekkhammaṃ nikkhantoyevāti vatvā jātakaṃ samodhānesi
tadā esukārī rājā suddhodanamahārājā ahosi devī mahāmāyā
purohito kassapo brāhmaṇī bhaddakāpilānī ajapālo anuruddho
gopālo moggallāno assapālo sārīputto sesaparisā
buddhaparisā hatthipālo pana ahamevāti.
                   Hatthipālajātakaṃ niṭṭhitaṃ.
                        Terasamaṃ.
                    --------------
                       Ayogharajātakaṃ
      yamekarattiṃ paṭhamanti idaṃ satthā jetavane viharanto
mahābhinikkhamanaññeva ārabbha kathesi.
      Tadāpi hi so na bhikkhave idāneva pubbepi tathāgato
mahābhinekkhammaṃ nikkhantoyevāti vatvā atītaṃ āhari.
      Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente brahmadattassa



The Pali Atthakatha in Roman Character Volume 41 Page 163. http://84000.org/tipitaka/read/attha_page.php?book=41&page=163&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=3341&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=3341&pagebreak=1#p163


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]