ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 176.

Tiṭṭhatha tumheti vatvā ayadāmaṃ chinditvā mattahatthī viya
kāñcanapañjaraṃ chinditvā sīhapotako viya kāme pahāya mātāpitaro
vanditvā nikkhami. Athassa pitā mamapi rajjena ko atthoti
rajjaṃ pahāya tena saddhiññeva nikkhami. Tasmiṃ nikkhamante
devīpi amaccāpi brāhmaṇagahapatikādayopīti sakalanagaravāsino gehāni
chaḍḍetvā nikkhamiṃsu. Samāgamo mahā ahosi. Parisā
dvādasayojanikā jātā. Taṃ ādāya mahāsatto himavantaṃ pāvisi.
Sakko tassa nikkhantabhāvaṃ ñatvā vissakammaṃ pesetvā dvādasayojanāyāmaṃ
sattayojanavitthāraṃ assamapadaṃ kāresi. Sabbe pabbajitaparikkhāre
paṭidāyāpesi. Ito paraṃ mahāsattassa pabbajjā ca
ovādadānañca brahmalokaparāyanatā ca parisāya anapāyagamanatā ca
sabbā heṭṭhā vuttanayeneva veditabbā.
      Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
tathāgato mahābhinekkhammaṃ nikkhantoyevāti vatvā jātakaṃ samodhānesi
tadā mātāpitaro mahārājakulāni ahesuṃ parisā buddhaparisā
ayogharapaṇḍito pana ahameva sammāsambuddhoti.
                   Ayogharajātakaṃ niṭṭhitaṃ.
                        Cuddasamaṃ.
                Iti vīsatinipātavaṇṇanā niṭṭhitā.
                     -------------



The Pali Atthakatha in Roman Character Volume 41 Page 176. http://84000.org/tipitaka/read/attha_page.php?book=41&page=176&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=3608&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=3608&pagebreak=1#p176


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]