ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 191.

Gamissāmīti. Peto sādhu bhante ahaṃ vo nivaddhaṃ ambapakkena
upaṭṭhahissāmīti vatvā attano ānubhāvena assamapadeyeva otāretvā
anukkaṇṭhantā idheva vasathāti paṭiññaṃ gahetvā gato. Tato
paṭṭhāya nivaddhaṃ ambapakkena upaṭṭhahi. Tāpaso taṃ paribhuñjanto
kasiṇaparikammaṃ katvā jhānābhiññā nibbattetvā brahmalokaparāyano
ahosi.
      Satthā upāsakānaṃ idaṃ dhammadesanaṃ āharitvā saccāni
pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne keci sotāpannā
ahesuṃ keci sakadāgāmino ahesuṃ keci anāgāmino ahesuṃ.
Tadā devadhītā uppalavaṇṇā ahosi. Tāpaso pana ahamevāti.
                    Kiṃchandajātakaṃ niṭṭhitaṃ.
                         Paṭhamaṃ.
                    --------------
                        Kumbhajātakaṃ
      ko pāturāsīti idaṃ satthā jetavane viharanto visākhāya
sahāyikā surāpītā pañcasatā itthiyo ārabbha kathesi.
      Sāvatthiyaṃ kira surāchaṇe saṅghuṭṭhe tā pañcasatā itthiyo
sāmikānaṃ chaṇe kīḷāyamānānaṃ tikkhasuraṃ paṭiyādetvā chaṇaṃ
kīḷissāmāti sabbāpi visākhāya santikaṃ gantvā sahāyike chaṇaṃ
karissāmāti vatvā ayaṃ surāchaṇo ahaṃ suraṃ na pivissāmīti



The Pali Atthakatha in Roman Character Volume 41 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=41&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=3917&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=3917&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]