ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 20.

     Brāhmaṇā taṃ disvā ayaṃ idha ekadve divase vasantopi
amhe appatiṭṭhe karissatīti vegena rañño santikaṃ gantvā
mahārāja māyākāro eko vijjādharo coro āgato gaṇhāpetha
nanti rañño ārocesuṃ. Rājā sādhūti sampaṭicchi. Mahāsatto
missakabhattaṃ ādāya aññataraṃ kuḍḍaṃ nissāya pīṭhikāya nisinno
bhuñjati. Atha naṃ aññāvihitakaṃ āhāraṃ paribhuñjamānameva raññā
pahitapurisā asinā gīvaṃ paharitvā jīvitakkhayaṃ pāpesuṃ. So kālaṃ
katvā brahmaloke nibbatti. Imasmiṃ kira jātake bodhisatto
koṇḍadamako ahosi. So teneva paraniyuttabhāveneva jīvitakkhayaṃ
pāpuṇi. Devatā kujjhitvā sakalamejjharaṭṭhe uṇhaṃ kukkulavassaṃ
vassāpetvā raṭṭhamaraṭṭhamakaṃsu. Tena vuttaṃ
        upahaccamāno mejjhā   mātaṅgasmiṃ yasassine
        sapārisajjo ucchinno   mejjharaññaṃ tadā ahūti.
     Satthā imaṃ dhammadesanaṃ āharitvā na idāneva pubbepi
udeno pabbajite viheṭhetiyevāti vatvā jātakaṃ samodhānesi tadā
maṇḍabyo udeno ahosi mātaṅgapaṇḍito pana ahameva sammāsambuddhoti.
                   Mātaṅgajātakaṃ niṭṭhitaṃ.
                          Paṭhamaṃ
                      ----------



The Pali Atthakatha in Roman Character Volume 41 Page 20. http://84000.org/tipitaka/read/attha_page.php?book=41&page=20&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=394&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=394&pagebreak=1#p20


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]