ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 205.

                Taveva dāsīsatamatthu rāja
                gāmā ca gāvo ca taveva hontu
                ājaññayuttā ca rathā taveva
                sakkohamasmī tidasānamindo.
                Maṃsodanaṃ sappipāyañca bhuñje
                khādassu ca tvaṃ madhumāsapūve
                evaṃ tuvaṃ dhammarato janinda
                anindito saggamupehi ṭhānanti.
      Tattha evaṃ tuvaṃ dhammaratoti evaṃ tuvaṃ nānaggarasabhojanaṃ bhuñjanto
surāpānā virato tīṇi duccaritāni pahāya tividhasucaritadhammarato hutvā
kenaci anindito saggaṭṭhānaṃ upehīti.
      Iti sakko tassa ovādaṃ datvā sakaṭṭhānameva gato. Sopi
suraṃ apivitvā surābhājanāni bhindāpetvā sīlaṃ samādāya dānaṃ datvā
saggaparāyano ahosi. Jambūdīpepi anukkamena surāpānaṃ vepullappattaṃ
jātaṃ.
      Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi sakko pana ahamevāti.
                    Kumbhajātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
                      -----------



The Pali Atthakatha in Roman Character Volume 41 Page 205. http://84000.org/tipitaka/read/attha_page.php?book=41&page=205&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=4204&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=4204&pagebreak=1#p205


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]